उपदेशसाहस्री / उपदेश ८'s image
1 min read

उपदेशसाहस्री / उपदेश ८

Aadi SankaracharyaAadi Sankaracharya
0 Bookmarks 136 Reads0 Likes

उपदेशसाहस्री / उपदेश ८
चितिस्वरूपं स्वत एव मे मते रसादियोगस्तव मोहकारितः।
अतो न किंचित् तव चेष्टितेन मे फलं भवेत् सर्वविशेषहानतः॥

विमुच्य मायामयकार्यतामिह प्रशान्तिमायाह्यसदीहितात् सदा।
अहं परं ब्रह्म सदा विमुक्तवत् तथाजमेकं द्वयवर्जितं यतः॥

सदा च भूतेषु समोऽस्मि केवलो यथा च खं सर्वगमक्षरं शिवम्।
निरन्तरं निष्कलमक्रियं परं ततो न मेऽस्तीह फलं तवेहितैः॥

अहं ममैको न तदन्यदिष्यते तथा न कस्याप्यहमस्म्यसञ्गतः।
असञ्गरूपोऽहमतो न मे त्वया कृतेन कार्यं तव चाद्वयत्वतः॥

फले च हेतौ च जनो विषक्तवानिति प्रचिन्याहमतो विमोक्षणे।
जनस्य संवादमिमं प्रक्ळ्प्तवान् स्वरूपतत्त्वार्थविबोधकारणम्॥

संवादमेतं यदि चिन्तयेन् नरो विमुच्यतेऽज्ञानमहाभयागमात्।
विमुक्तकामश्च तथा जनः सदा चरत्यशोकः सम आत्मवित् सुखी॥

No posts

Comments

No posts

No posts

No posts

No posts