उपदेशसाहस्री / उपदेश ७'s image
1 min read

उपदेशसाहस्री / उपदेश ७

Aadi SankaracharyaAadi Sankaracharya
0 Bookmarks 100 Reads0 Likes

उपदेशसाहस्री / उपदेश ७
बुद्ध्यारूढं सदा सर्वं दृश्यते यत्र तत्र वा।
मया तस्मात् परं ब्रह्म सर्वज्ञश्चास्मि सर्वगः॥

यथामबुद्धिचाराणां साक्षी तद्वत् परेष्वपि।
नैवापोढुं न वादातुं शक्यस्तस्मात् परो ह्यहम्॥

विकारित्वमशुद्धत्वं भौतिकत्वं न चात्मनः।
अशेषबुद्धिसाक्षित्वाद् बुद्धिवच् चाल्पवेदना॥

मणौ प्रकाश्यते यद्वद् रक्ताद्याकारतातपे।
मयि संदृश्यते सर्वमातपेनेव तन् मया॥

बुद्धौ दृश्यं भवेद् बुद्धौ सत्यां नास्ति विपर्यये।
द्रष्टा यस्मात् सदा द्रष्टा तस्माद् द्वैतं न विद्यते॥

अविवेकात् पराभावं यथा बुद्धिरवेत् तथा।
विवेकात् तु परादन्यः स्वयं चापि न विद्यते॥

 

No posts

Comments

No posts

No posts

No posts

No posts