सौन्दर्य लहरी / पृष्ठ - ५'s image
3 min read

सौन्दर्य लहरी / पृष्ठ - ५

Aadi SankaracharyaAadi Sankaracharya
0 Bookmarks 468 Reads0 Likes

सौन्दर्य लहरी / पृष्ठ - ५
तवाधारे मूले सह समयया लास्यपरया ।
नवात्मानं मन्ये नवरस महाताण्डव नटम् ॥
उभाभ्यामेताभ्यामुदय विधिमुद्दिश्य दयया ।
सनाथाभ्यां जज्ञेजनक जननीमज्जगदिदम् ॥४१॥

गतैर्माणिक्यत्वं गगन मणिभिः सान्द्र घटितं ।
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ॥
स नीडेयच्छायाच्छरणशबलं चन्द्र शकलम् ।
धनुः शौनासीरं किमिति न निबध्नातिधिषणाम् ॥४२॥

धुनोतु ध्वान्तंनस्तुलित दलितेन्दीवर वनं ।
घन स्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ॥
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो ।
वसन्त्यस्मिन्मन्ये वलमथनवाटी वितपिनाम् ॥४३॥

वहन्ती सिन्दूरं प्रबल कबरी भारतिमिर-
द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्क किरणम् ।
तनोतु क्षेमं नस्तव वदन सौन्दर्यलहरी-
परीवाहस्त्रोतः सरणिरिव सीमन्त सरणिः ॥४४॥

अरालैः स्वाभाव्यादलि कलभस श्रीभिरलकैः ।
परीतं ते वक्त्रं परिहसति पंकेरुहरुचिम् ॥
दरस्मेरे यस्मिन् दशन रुचि किञ्जल्करुचिरे ।
सुगन्धौ माद्यन्ति स्मरदहन चक्षुर्मधुलिहः ॥४५॥

ललाटं लावण्य द्युतिविमलमाभाति तव यद्-
द्वितीयं तन्मन्ये मकुटघटितं चन्द्र शकलम् ॥
विपर्यासन्यासादुभयमपि संभूय च मिथः ।
सुधा लेपस्यूतिः परिणमति राकाहिमकरः ॥४६॥

भ्रुवौ भुग्ने किञ्चिद् भुवन भयभङ्गव्यसनिनि ।
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुनम् ॥
धनुर्मन्ये सव्येतरकर गृहीतं रतिपतेः ।
प्रकोष्ठे मुष्टौच स्थगयति निगूढान्तरमुमे ॥४७॥

अहः सुते सव्यं तव नयन मर्कात्मकतया ।
त्रियामां वामं ते रजनीनायकतया ॥
तृतीया ते दृष्टिर्दरदलित हेमाम्बुज रुचिः ।
समाधत्ते संध्यां दिवसनिशयोरन्तरचरीम् ॥४८॥

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः ।
कृपाधाराऽऽधारा किमपि मधुरा भोगवतिका ॥
अवन्ती दृष्टीस्ते बहुनगर विस्तार विजया ।
घ्रुवं तत्तन्नामव्यवहरण योग्या विजयते ॥४९॥

कवीनां सन्दर्भस्तबक मकरन्दैक रसिकं ।
कटाक्षव्या क्षेप भ्रमरकलभौ कर्ण युगलम् ॥
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला ।
वसूया संसर्गादलिकनयनं किंचिद्ऽरुणाम् ॥५०॥

No posts

Comments

No posts

No posts

No posts

No posts